B 61-21 Ātmabodha(prakaraṇa)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 61/21
Title: Ātmabodha[prakaraṇa]
Dimensions: 19 x 11.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4158
Remarks:


Reel No. B 61-21 Inventory No. 1651

Reel No.: B 61/21

Title Ātmabodha[prakaraṇa]

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devnagari

Material Indian paper

State incomplete

Size *19.0 x 12.0 cm.

Folios 26

Lines per Folio 8–9

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5\4158

Manuscript Features

Marginal Title Rāma in the right margins of verso

Stamp Nepal National Library

Excerpts

Beginning

| śrīgaṇēśāya namaḥ ||

oṃ tatsat jñānātmane namaḥ ||

citsadānaṃdarūpāya sarvadhīvṛttisākṣiṇe ||

namo vedāṃtavedyāya brahmaṇenaṃtarūpiṇe || 1 ||

yad ajñānād idaṃ bhāti yaj-jñānād vinivarttate ||

namastasyai cidānandavapuṣe paramātmane || 2 ||

athādhyātmavidyopadeśavidhiṃ vyākhyāsyāmaḥ || (fol. 1v1–5)

End

kiṃ ca |

amāvāsyāyāṃ yathā caṃdrodṛśyate | nārkayogataḥ |

tathātmā jñānayogena bhāsate na sphuṭaraḥ |

kiṃ ca

yathā caṃdro hyamāvāsyāṃ aliṃgattvānna dṛśyate |

dṛśyakṣayāttathā draṣṭur vyavahāro na dṛśyate |

athāta ādeśo neti neti adīrghasthūlamanaṇu hrasva iti śruteḥ |

yato vāco nivarttaṃte aprāpya manasā saha |

advācānābhyuditam ityādi niṣedhasya siddhi (fol. 26v4–9)

Microfilm Details

Reel No. B 61/21

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 24-2-2004

Bibliography