B 61-21 Ātmabodha(prakaraṇa)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 61/21
Title: Ātmabodha[prakaraṇa]
Dimensions: 19 x 11.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4158
Remarks:
Reel No. B 61-21 Inventory No. 1651
Reel No.: B 61/21
Title Ātmabodha[prakaraṇa]
Author Śaṃkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devnagari
Material Indian paper
State incomplete
Size *19.0 x 12.0 cm.
Folios 26
Lines per Folio 8–9
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5\4158
Manuscript Features
Marginal Title Rāma in the right margins of verso
Stamp Nepal National Library
Excerpts
Beginning
| śrīgaṇēśāya namaḥ ||
oṃ tatsat jñānātmane namaḥ ||
citsadānaṃdarūpāya sarvadhīvṛttisākṣiṇe ||
namo vedāṃtavedyāya brahmaṇenaṃtarūpiṇe || 1 ||
yad ajñānād idaṃ bhāti yaj-jñānād vinivarttate ||
namastasyai cidānandavapuṣe paramātmane || 2 ||
athādhyātmavidyopadeśavidhiṃ vyākhyāsyāmaḥ || (fol. 1v1–5)
End
kiṃ ca |
amāvāsyāyāṃ yathā caṃdrodṛśyate | nārkayogataḥ |
tathātmā jñānayogena bhāsate na sphuṭaraḥ |
kiṃ ca
yathā caṃdro hyamāvāsyāṃ aliṃgattvānna dṛśyate |
dṛśyakṣayāttathā draṣṭur vyavahāro na dṛśyate |
athāta ādeśo neti neti adīrghasthūlamanaṇu hrasva iti śruteḥ |
yato vāco nivarttaṃte aprāpya manasā saha |
advācānābhyuditam ityādi niṣedhasya siddhi (fol. 26v4–9)
Microfilm Details
Reel No. B 61/21
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by MS\SG
Date 24-2-2004
Bibliography